KSTF അംഗങ്ങളാവുക......KSTF മെമ്പര്‍ഷിപ്പ് കാമ്പയിന് തുടക്കമായി.2017 ഏപ്രില്‍ 1 മുതല്‍ ജൂണ്‍ 15 വരെയാണ് മെമ്പര്‍ഷിപ്പ് കാമ്പയിന്‍.

Teaching Manual (एककासूत्राणम्)



एककासूत्राणम् VI                                                         एककस्य नाम -देशस्नेहः
कक्ष्या - षष्ठी एककस्य नाम -देशस्नेहः कालांशः 15 व्यवहाररूपाणि - कविता , कथा
पठनाधिगमाः - *कवितां सतालम् आलपति
*आशयं वदति लिखति च
*कवितां परिवर्त्य लिखति
*कथाम् पठित्वा आशयं वदति लिखति च *ल्यबन्तमव्ययानि पठति*समस्तपदं जानाति *समस्तपदं जानाति *कथां वाचयति
आशयः/धारणा नैपुणी मनोभावः पठनप्रवर्तनानि पठनोपकरणानि पठनाधिगमाः मूल्यनिर्णयः
पुण्यपुरातनसंस्कृतेः ज्ञानम् सताळमालपनम्
आशयलेखनम्
नानात्वे एकत्वम् इति भावना कवितायाः सताळालपनम्
कवितां परिवर्तय लेखनम्
पाठपुस्तकम्
पाठपुस्तकम्
कवितां सतालम् आलपति
आशयं वदति लिखति च
उचिततालम्
अक्षरस्फुटतां परिपाल्य कवितालापनम्
आशयावबोधेन नूतनवाक्यनिर्माणम्
देश स्नेहः परमो धर्मःभवति साभिनयं कथा कथनम्
 
कथायाः आशयज्ञानम्
विग्रह वाक्य ज्ञानम्
क्रियापदज्ञानम् 
देशस्नेहे आभिमुख्यम्
देशरक्षायै अभिरुचिः
कथावाचनम् 

कथास्तंभ क्रमीकरणम्
विग्रह वाक्यलेखनम्
क्रियापद परिवर्तनम्
समानाशय कथानां चयनम्
पाठ भागात् ल्यबन्तमव्यय पदानां चयनम् 
पाठपुस्तकम्







सङ्गणक यन्त्रम्

सचित्रकथा पुस्तकम्

पाठपुस्तकम्
कथां वाचयति

कथां पठित्वा आशयं वदति लिखति च
समस्त पदानाम् अवबोधः देशभक्त्यवबोधः
ल्यबन्त्मव्ययानि
जानाति 
अक्षरस्फुटतया वाक्यानुसारं वाचनसामर्थ्यम् 
अक्षरव्यक्ततया उचित क्रमीकरणम् क्तवत् रूपाणां विवेचने सामर्त्यम्

भावात्मकतया अवतरण सामर्त्यम्
तुमुन्नन्तमव्ययः विविच्य ज्ञानः 

Sanskrit Books संस्कृतग्रन्थाः