एककासूत्राणम् VI एककस्य नाम -देशस्नेहः
कक्ष्या - षष्ठी | एककस्य नाम -देशस्नेहः | कालांशः 15 | व्यवहाररूपाणि - कविता , कथा | |||
पठनाधिगमाः - | *कवितां
सतालम् आलपति *आशयं वदति लिखति च *कवितां परिवर्त्य लिखति |
*कथाम् पठित्वा आशयं वदति लिखति च *ल्यबन्तमव्ययानि पठति*समस्तपदं जानाति *समस्तपदं जानाति *कथां वाचयति | ||||
आशयः/धारणा | नैपुणी | मनोभावः | पठनप्रवर्तनानि | पठनोपकरणानि | पठनाधिगमाः | मूल्यनिर्णयः |
पुण्यपुरातनसंस्कृतेः ज्ञानम् | सताळमालपनम् आशयलेखनम् |
नानात्वे एकत्वम् इति भावना | कवितायाः
सताळालपनम् कवितां परिवर्तय लेखनम् |
पाठपुस्तकम् पाठपुस्तकम् |
कवितां
सतालम् आलपति आशयं वदति लिखति च |
उचिततालम् अक्षरस्फुटतां परिपाल्य कवितालापनम् आशयावबोधेन नूतनवाक्यनिर्माणम् |
देश स्नेहः परमो धर्मःभवति | साभिनयं
कथा कथनम् कथायाः आशयज्ञानम् विग्रह वाक्य ज्ञानम् क्रियापदज्ञानम् |
देशस्नेहे
आभिमुख्यम् देशरक्षायै अभिरुचिः |
कथावाचनम् कथास्तंभ क्रमीकरणम् विग्रह वाक्यलेखनम् क्रियापद परिवर्तनम् समानाशय कथानां चयनम् पाठ भागात् ल्यबन्तमव्यय पदानां चयनम् |
पाठपुस्तकम् सङ्गणक यन्त्रम् सचित्रकथा पुस्तकम् पाठपुस्तकम् |
कथां
वाचयति कथां पठित्वा आशयं वदति लिखति च समस्त पदानाम् अवबोधः देशभक्त्यवबोधः ल्यबन्त्मव्ययानि जानाति |
अक्षरस्फुटतया
वाक्यानुसारं
वाचनसामर्थ्यम् अक्षरव्यक्ततया उचित क्रमीकरणम् क्तवत् रूपाणां विवेचने सामर्त्यम् भावात्मकतया अवतरण सामर्त्यम् तुमुन्नन्तमव्ययः विविच्य ज्ञानः |