KSTF അംഗങ്ങളാവുക......KSTF മെമ്പര്‍ഷിപ്പ് കാമ്പയിന് തുടക്കമായി.2017 ഏപ്രില്‍ 1 മുതല്‍ ജൂണ്‍ 15 വരെയാണ് മെമ്പര്‍ഷിപ്പ് കാമ്പയിന്‍.

योगासनानि

चक्रासनं योगासनेषु अन्यतमम् ।

आसनकरणविधिः

    Urdva Dhanurasana.jpg
  • शवासने शयनं करोतु ।
  • जानुतः पादद्वयं पुटीकृत्य, गुल्फद्वयं नितम्बयोः समीपं स्थापयतु ।
  • करतलद्वयं मस्तकम् उभयतः स्थापयतु ।
  • शनैः शनैः हस्तद्वयं पादद्वयं च दृढतया भूमिं नोदयन् पूरकं कुर्वन् शरीरभागम् ऊर्ध्वदिशि उत्थापयतु ।
  • मेरुदण्डः वक्राकारेण भवतु ।
  • शरीरं चक्रवत् शोभते ।
  • पञ्चनिमेषान् यावत् अस्याम् अवस्थायां स्थित्वा शनै शनैः रेचकपूर्वकं सामान्यावस्थां प्रति आगच्छतु ।
Yogui Tanumânasî en Chakrasana.jpg

लाभः

  • मणिबन्धः, बाहू च दृढौ भवतः ।
  • मस्तकं प्रति रक्तसञ्चालनं सम्यक् भवति ।
  • वक्षस्थलस्य पेशीनां, श्वासकोषस्य च सम्प्रसारणत्वात् श्वासक्रिया सुलभा भवति ।
कूर्मासनं योगासनस्य एकम् आसनमस्ति ।
Kurmasana.jpg

आसनकरणविधिः

  • वज्रासने उपविश्य कूर्परद्वयं नाभिम् उभयतः स्थापयित्वा चिवुकं करतलद्वये स्थापयतु ।
  • रेचकेण शरीरं शनैः शनैः अग्रे नयतु ।
  • तस्यामवस्थायाम् निमेषमेकं स्थिरं तिष्ठतु ।
  • ततः पूरकेण शनैः शनैः वज्रासनं प्रति आगच्छतु ।
  • त्रिवारं चतुर्वारं वा करोतु ।

लाभाः

  • अग्न्याशयः सक्रियः भवति ।
  • अग्न्याशये ‘इनसुलिन्’ इत्यस्य निर्माणम अनायासेन भवति ।
योगासनेषु अन्यतमम् आसनमस्ति त्रिकोनासनम्

आसनकरणविधिः

  • भूमौ पादद्वयं शरीरमुभयतः प्रसार्य दण्डायमानो भवतु ।
  • शनैः पूरकेण हस्तद्वयमुत्थाप्य स्कन्धमुभयतः प्रसारयतु ।
  • करतलद्वयं भूमिं निर्दिश्य स्थापयतु ।
  • रेचकेण वामह्स्तं शनैः शनैः वाम पादं प्रति अधः आनीय वामपादं स्पृशतु ।
  • दक्षिहस्तम् ऊर्ध्वम् उत्तोलयतु ।
  • दक्षिणबाहुना दक्षिण्कर्णं स्पृशतु ।
  • दक्षिणहस्तं मस्तकं च वामपार्श्वं प्रति अवनमयतु ।
  • वामह्स्तेन वामपादं दृढं गृहीत्वा पुरतः पश्यतु ।
  • निमेषद्वयम् अस्यामवस्थायां तिष्ठतु ।
  • पुनः पूरकेण दक्षिणहस्तम् ऊर्ध्वमुत्तोल्य शनैः शनैः रेचकेण पूर्वावस्थामागच्छतु ।
  • पुनः दक्षिणहस्तम अधः आनीय पूर्ववत् करोतु ।

लाभः

  • ग्रीवा स्कन्धादीनां ग्रन्थीनां पीडाः अपगच्छन्ति ।
  • मेरुदण्डः सन्तुलितः भवति ।
  •  
    योगासनेषु अन्यतममस्ति धनुरासनम् ।
    Dhanurasana.jpg

    आसनकरणविधिः

  • उदरमवलम्ब्य शयनं करोतु ।
  • जानुतः पादद्वयं पुटीकरोतु ।
  • जानुद्वयं पादद्वयं च परस्परं योजयतु ।
  • हस्तद्वयेन गुल्फद्वयं गृह्णातु ।
  • पुरकेण क्रमशः ऊरुद्वयम् उपरि उत्थापयतु ।
  • उदरस्य उपरिभागं,वक्षस्स्थलं,ग्रीवां, मस्तकं च शनैः उपरि उत्थापयतु ।
  • नाभितः उदरं यावत् स्वल्पांशं भूमौ स्थापयतु ।
  • शरीरस्य पृष्ठभागः, पुरोभागश्च उपरि उत्थाप्य धनुस्सदृशं शरीरं स्थापयतु ।
  • दशनिमेषपर्यन्तम् अस्याम् अवस्थायां तिष्ठ्तु ।
  • रेचकेण क्रमशः पूर्वावस्थाम् आगच्छतु ।
  • त्रिचतुर्वारम् एवमभ्यासं करोतु ।

लाभः

  • मेरुदण्डः सन्तुलितः भवति ।
  • उदररोगस्य उपशमाय लाभदायकः भवति ।
  • अग्न्याशयः स्वस्थः भवति ।
  • नाभिचक्रं स्वस्थं भवति ।
  • मूत्रग्रन्थिः स्वस्थो भूत्वा मूत्रविकारम् अपसारयति ।
  • क्रमाङ्कितसूच्यंशाः

पवनमुक्तासनं योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः

  • पृष्ठमवलम्व्य भूमौ शयनं करोतु ।
  • हस्तद्वयं शरीरमुभयतः भूमौ स्थापयतु ।
  • एकं जानु पुटीकृत्य हस्तद्वयेन दृढं गृह्णातु ।
  • पूरकेण वक्षस्स्थलं प्रति जानु आकर्षतु ।
  • मस्तकम् अल्पमुत्थाप्य नासाग्रं स्पृशतु ।
  • अपरपादं ऋजुतया भूमौ स्थापयतु ।
  • पञ्चनिमेषान् तस्यामवस्थायां तिष्ठतु ।
  • शनैः शनैः रेचकेण पादम् ऋजुकृत्य भूमौ स्थापयतु ।
  • निमेषमेकं विश्रम्य अपरजानु पूर्ववत् करोतु ।
  • ततः परं जानुद्वयमेकस्मिन् समये वक्षस्स्थलं प्रति आकर्षतु ।
  • पुनः भूमौ पादद्वयं स्थापयतु ।

लाभः

  • यकृतः पाकस्थल्याः च उपरि अस्य आसनस्य प्रभावः सम्यक् भवति ।
  • आसनमिदम् उदरस्य दोषयुक्तवायुं नाशयति ।
  • अम्लदोषं विनाश्य कटिग्रन्थिं मृदु करोति ।
  • कोष्ठकाठिन्यं , पाकस्थलीरोगाः च नश्यन्ति ।
    पश्चिमोत्तानासनं योगासनस्य एकम् आसनमस्ति ।

    पश्चिमोत्तानासनम्

    आसनकरणविधिः

  • दण्डासने उपविश्य हस्तद्वयं नितम्बस्य उभयतः स्थापयतु ।
  • बाहुद्वयेन कर्णद्वयं स्पृष्टवा पूरकेण शनैः शनैः हस्तद्वयम् उत्तोलयतु ।
  • ततः हस्तद्वयं पुरतः प्रसार्य रेचकेण शरीरम् अग्रे नमयतु ।
  • हस्तद्वयेन पादाङ्गुष्ठद्वयं गृह्णातु ।
  • मस्तकं जानुद्वयस्य मध्ये स्थापयतु ।
  • निमेषं यावत् स्थित्वा पूरकेण शनैः शनैः उत्तिष्ठतु ।
  • हस्तद्वयमुत्तोल्य, पुनः अधः कृत्वा नितम्बम् उभयतः स्थापयित्वा उपविशतु ।

लाभः

  • उदरभागस्थाः कट्यन्तस्थिताः महापेशिः, लघुपेशिः, उदरपार्श्वपेशयः च बलवत्तराः भवन्ति ।
  • उदरपृष्ठभागे कटिप्रदेशे च वर्तमानानां सर्वेषां पेशीनां स्नायूनां च प्रवृत्तिकुशलता सम्भवति ।
  • उद रस्य आन्तरिकावयवानां मन्दता नश्यति । अन्त्रमालानां तरङ्गितचलनं वर्धते ।
  • दुर्मेदः कदापि न वर्धेत् । ऊरुस्थानां पेशीनां विकासः सम्भवति ।
  • उदरस्य निम्नभागे स्थितः मूत्रग्रन्थिः सक्रियः भवति ।
योगासनेषु प्रधानं भवति भुजङ्गासनम् ।
 अनेनासनेन कशेरुकापेशीनां - विशिष्य उदरस्थानां पेशीनां स्नायूनां च विकासः सिद्ध्यति । पुष्टिः, बलं च प्राप्यते । पृष्ठवेदना, स्कन्धवेदना, गलवेदना इत्यादीनां शमनार्थमपि आसनमिदं सहकरोति । पृष्ठभागे रक्तचंक्रमणस्य वेगः वर्धते । उरसः विकासः सम्भवति । मूत्राशयरोगाणां कासरोगस्य च शमनार्थमपि आसनमिदम् उपकरोति ।

आसनकरणविधिः

  • उदरमवलम्ब्य भूमौ शयनं करोतु ।
  • करतलद्वयं वक्षस्स्थलमुभयतः भूमौ स्थापयतु ।
  • पादौ ऋजुतया परस्परं संयोज्य भूमौ स्थापयतु ।
  • मस्तकं, वक्षस्स्थलं च नाभिं यावत् उत्थापयतु ।
  • नाभितः आरभ्य गलदेशं यावत् नाडीनां सम्प्रसारणम् अनुभवतु ।
  • शरीरं भुजङ्गवत् शोभते ।
  • पुनः रेचकेण मस्तकं भूमौ स्थापयतु ।
  • अनेन क्रमेण त्रिचतुर्वारम् अभ्यासः करणीयः ।

लाभः

अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ निर्माणे सहायकः भवति । मूत्रग्रन्थिः क्रियाशीलो भवति । मेरुदण्डः दृढः भवति ।

योगासनेषु अन्यतमम् आसनमस्ति मण्डूकासनम्

आसनकरणविधिः

  • वज्रासने उपविशतु ।
  • मुष्टिद्वयं पिधाय नाभिप्रदेशे स्थापयतु ।
  • रेचकेण शनैः पुरतः शरीरम् अधोमुखीकरोतु ।
  • निमेषद्वयानन्तरं पुनः पूरकेण वज्रासनं प्रति आगच्छतु ।
  • अनेन प्रकारेण त्रिवारं, चतुर्वारं वा करोतु ।

लाभाः

  • अग्न्याशयः सक्रियः भवति ।
  • अनेन आसनेन अग्न्याशये ‘इनसुलिन्’ निर्माणम् अनायासेन भवति ।
  • उदररोगाय उपयोगि आसनम् ।
  • मूत्रग्रन्थिः अपि स्वस्था भवति ।
    मत्स्यासनम् योगासनस्य एकम् आसनमस्ति ।
    Fish pose.jpg

    आसनकरणविधिः

  • पद्मासने उपविशतु ।
  • कूर्परद्वयमवलम्ब्य भूमौ पृष्ठभागे शयनं करोतु ।
  • ग्रीवां वक्षः स्थलं च पूरकेण यथाशक्ति उत्तोलयतु ।
  • मस्तकस्य उपरिभागं भूमौ योजयतु ।
  • जानुद्वयेन भूमिं स्पृशतु ।
  • हस्तद्वयेन अङ्गुष्ठद्वयं गृह्णातु ।
  • तस्यामवस्थायां निमेषत्रयं तिष्ठतु ।
  • पुनः करतलद्वये स्कन्धं पृष्ठतः अवलम्बय रेचकेण सामान्यावस्थामागच्छतु ।
  • पादद्वयं ऋजुतया प्रसार्य शावासने विश्रमतु ।

लाभः

  • कोष्ठकाठिन्यम् अपसारयति ।
  • श्वासकोषस्य सम्यक् सम्प्रसारणं भवति ।
  • गलदेशस्य सम्प्रसारणेन श्वासनलः स्वस्थः भवति ।
  • आयासरहितदीर्घश्वासनिर्वहणाय साहाय्यं करोति । कण्ठदेशे एवं हृदयोर्ध्वदेशे च वर्तमानानां पृष्ठास्थिभागानां विकासः सम्भवति ।
  • गलस्य विपरीतदिशि नम्रीकरणद्वारा तत्रस्थानां स्नायूनां बलं एवं पेशीनां सङ्कोचशक्तिश्च जायते । स्कन्धपेशयः स्नायवः च बलवत्तराः भवन्ति ।

वक्रासनं योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः

  • दण्डासनेन उपविश्य दक्षिणपादं जानुतः पुटीकृत्य वामजानोः समीपे स्थापयतु ।
  • वामपादम् ऋजुतया स्थापयतु ।
  • वामहस्तमुत्तोल्य वामबाहुना दक्षिणजानुः स्पृशतु ।
  • वामहस्तेन दक्षिणपादस्य अङ्गुष्ठं गृह्णातु ।
  • ग्रीवां कटीं च शरीरस्य दक्षिणपार्श्वं प्रति वक्रीकृत्य पश्यतु ।

लाभः

  • कटीदेशस्य स्थूलतायाः ह्रासः भवति ।
  • यकृत, मूत्रग्रन्थिः, प्लीहा च स्वस्थाः भवन्ति ।
  • अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ न्रिर्माणे सहायकः भवति ।
वक्रासनं योगासनस्य एकम् आसनमस्ति ।

आसनकरणविधिः

  • दण्डासनेन उपविश्य दक्षिणपादं जानुतः पुटीकृत्य वामजानोः समीपे स्थापयतु ।
  • वामपादम् ऋजुतया स्थापयतु ।
  • वामहस्तमुत्तोल्य वामबाहुना दक्षिणजानुः स्पृशतु ।
  • वामहस्तेन दक्षिणपादस्य अङ्गुष्ठं गृह्णातु ।
  • ग्रीवां कटीं च शरीरस्य दक्षिणपार्श्वं प्रति वक्रीकृत्य पश्यतु ।

लाभः

  • कटीदेशस्य स्थूलतायाः ह्रासः भवति ।
  • यकृत, मूत्रग्रन्थिः, प्लीहा च स्वस्थाः भवन्ति ।
  • अग्न्याशयः स्वस्थः भूत्वा ‘इनसुलिन्’ न्रिर्माणे सहायकः भवति ।
वृक्षासनं योगासनस्य एकम् आसनमस्ति ।

वृक्षासनं प्रदर्शयन्त्यः महिलाः

आसनकरणविधिः

  • भूमौ वामपादेन दण्डायमानः सन् दक्षिण्पादं जानुतः पुटीकृत्य वामजंघस्य समीपे स्थापयतु ।
  • पूरकेण हस्तद्वयम् ऊर्ध्वम् उत्थाप्य नमस्कारमुद्रया मस्तकस्योपरि स्थापयतु ।
  • मणिवन्धद्वयं मस्तकं श्पृशेत् ।
  • निमेषद्वयं तस्यामवस्थायां तिष्ठतु ।
  • शनैः शनैः रेचकेण हस्तद्वयमधः कृत्वा दक्षिणपादमधः करोतु ।
  • पुनः अपरपादेन दण्डायमानो भूत्वा पूर्ववत् करोतु ।

लाभः

  • आसनमिदं शरीरस्य ग्रन्थिसमूहं सहजतया सञ्चालयितुं समर्थं भवति ।
  • ग्रन्थिसमूहं दृढीकरोति ।

Sanskrit Books संस्कृतग्रन्थाः